वांछित मन्त्र चुनें

यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि । प्रचे॑ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥

अंग्रेज़ी लिप्यंतरण

yad indra brahmaṇas pate bhidrohaṁ carāmasi | pracetā na āṅgiraso dviṣatām pātv aṁhasaḥ ||

पद पाठ

यत् । इ॒न्द्र॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । अ॒भि॒ऽद्रो॒हम् । चरा॑मसि । प्रऽचे॑ताः । नः॒ । आ॒ङ्गि॒र॒सः । द्वि॒ष॒ताम् । पा॒तु॒ । अंह॑सः ॥ १०.१६४.४

ऋग्वेद » मण्डल:10» सूक्त:164» मन्त्र:4 | अष्टक:8» अध्याय:8» वर्ग:22» मन्त्र:4 | मण्डल:10» अनुवाक:12» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र ब्रह्मणस्पते) हे ऐश्वर्यवन् वेदस्वामी परमात्मन् ! (यत्) जो (अभिद्रोहम्) वैर हिंसाभाव (चरामसि) हम सेवन करते हैं (आङ्गिरसः) अङ्गोंवाले आत्मा में रमण करनेवाला या उसको रसीला बनानेवाला सर्वज्ञ परमात्मा (द्विषताम्) द्वेष करनेवालों के सम्बन्धी (अंहसः) पाप से (नः) हमारी (पातु) रक्षा करे ॥४॥
भावार्थभाषाः - मनुष्य के अन्दर विरोधी जन के प्रति द्रोहभाव या हिंसाभाव उत्पन्न हो जाता है, उसे अन्तर्यामी सर्वज्ञ परमात्मा ही जानता है तथा विरोधी द्वेष करनेवाले हमारे प्रति जो पाप भाव रखते हैं, वह सर्वज्ञ परमात्मा उनसे रक्षा करे। न हमारे अन्दर द्रोह हो और न विरोधी के अन्दर द्रोह हो ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र ब्रह्मणस्पते) हे ऐश्वर्यवन् वेदज्ञानस्य स्वामिन् परमात्मन् ! (यत्-अभिद्रोहं चरामसि) यत्खलु कमभिद्रोहं हिंसाभावं वयं चरामः अतः परोक्षेणोच्यते (आङ्गिरसः प्रचेताः) अङ्गिषु-आत्मसु रममाणो रसयिता वा सर्वज्ञः स परमात्मा (द्विषताम्-अहंसः नः पातु) द्विषतां सम्बन्धिनः पापात् खल्वस्मान् रक्षतु ॥४॥